B 328-18 Chāyāpuruṣavicāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 328/18
Title: Chāyāpuruṣavicāra
Dimensions: 24.2 x 10.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6318
Remarks:


Reel No. B 328-18 Inventory No. 15120

Title Chāyāpuruṣavicāra

Subject Jyotiṣa

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

Size 24.0 x 10.0 cm

Folios 3

Lines per Folio 9

Foliation figures in the lower right-hand margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/6318

Manuscript Features

Excerpts

Beginning

[Mūlāṃśa]

śrīgargasaṃhitāyāṃ || ||

prātaḥ pṛṣṭhe gate sūrye snātvā prataṅmukho naraḥ ||

tiṣṭhann anābṛte deśe paśyec chāyāṃ nijāṃ tataḥ || (fol. 1v1)

[Arthāṃśa]

(2)atha cāyāpuruṣa hernāko viṣaya gargasaṃhitāprabhṛtimā lekhyāko kahiṃcha || || snāna garika(3)na prātaḥ kālamā. dinako pācaṣaaṇḍa gardā prathama vibhāgamā. sūryya vesarī lāgyāmā. sūryyalā(4)ī āphnā. pīṭhapaṭṭi rāṣī āphnu muhuḍā paścimadiśā tarapha. pharkāī. āphnā chāyālāī hernu. tāhā (5) prāṃta. tes chāyākā. hṛdayakāra kaṃṭhakā vīcamā. nimiṣanalāī. ekacitta bhaikana. ḍheraikāla (6) paryaṃta hernu. (fol. 1v2–6)

End

[Mūlāṃśa]

aṃbare vimale rātrau somachāyāvasād (!) bhavet ||

na tatra kālavijñānaṃ sāyāhne pi tathā bhavet || 9 ||

darśane maṃtraḥ || oṃ hariṇīparabrahmaṇe namaḥ || (fol. 3r1)

[Arthāṃśa]

sāyānhamā. dinakā pācakhaṃḍagardā (4)pachillā khaṇḍamā panī. tyo chāyāpuruṣa deṣīṃcha paraṃtu. tesle garikana kālajñāna hudaina. kā(5)lajñāna. prātaḥ kālamā. deṣyākā. chāyā. puruṣale mātra huṃcha. || || (fol. 3r3–5)

Colophon

iti chāyāpuruṣavicāraḥ (6)samāptaḥ || || (fol. 3r5–6)

Microfilm Details

Reel No. B 328/18

Date of Filming 24-07-1972

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 23-09-2004

Bibliography